सुबन्तावली ?भगभक्त

Roma

पुमान्एकद्विबहु
प्रथमाभगभक्तः भगभक्तौ भगभक्ताः
सम्बोधनम्भगभक्त भगभक्तौ भगभक्ताः
द्वितीयाभगभक्तम् भगभक्तौ भगभक्तान्
तृतीयाभगभक्तेन भगभक्ताभ्याम् भगभक्तैः भगभक्तेभिः
चतुर्थीभगभक्ताय भगभक्ताभ्याम् भगभक्तेभ्यः
पञ्चमीभगभक्तात् भगभक्ताभ्याम् भगभक्तेभ्यः
षष्ठीभगभक्तस्य भगभक्तयोः भगभक्तानाम्
सप्तमीभगभक्ते भगभक्तयोः भगभक्तेषु

समास भगभक्त

अव्यय ॰भगभक्तम् ॰भगभक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria