Declension table of bhagāla

Deva

NeuterSingularDualPlural
Nominativebhagālam bhagāle bhagālāni
Vocativebhagāla bhagāle bhagālāni
Accusativebhagālam bhagāle bhagālāni
Instrumentalbhagālena bhagālābhyām bhagālaiḥ
Dativebhagālāya bhagālābhyām bhagālebhyaḥ
Ablativebhagālāt bhagālābhyām bhagālebhyaḥ
Genitivebhagālasya bhagālayoḥ bhagālānām
Locativebhagāle bhagālayoḥ bhagāleṣu

Compound bhagāla -

Adverb -bhagālam -bhagālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria