Declension table of ?bhaṅkṣyat

Deva

NeuterSingularDualPlural
Nominativebhaṅkṣyat bhaṅkṣyantī bhaṅkṣyatī bhaṅkṣyanti
Vocativebhaṅkṣyat bhaṅkṣyantī bhaṅkṣyatī bhaṅkṣyanti
Accusativebhaṅkṣyat bhaṅkṣyantī bhaṅkṣyatī bhaṅkṣyanti
Instrumentalbhaṅkṣyatā bhaṅkṣyadbhyām bhaṅkṣyadbhiḥ
Dativebhaṅkṣyate bhaṅkṣyadbhyām bhaṅkṣyadbhyaḥ
Ablativebhaṅkṣyataḥ bhaṅkṣyadbhyām bhaṅkṣyadbhyaḥ
Genitivebhaṅkṣyataḥ bhaṅkṣyatoḥ bhaṅkṣyatām
Locativebhaṅkṣyati bhaṅkṣyatoḥ bhaṅkṣyatsu

Adverb -bhaṅkṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria