Declension table of ?bhaṅkṣyat

Deva

MasculineSingularDualPlural
Nominativebhaṅkṣyan bhaṅkṣyantau bhaṅkṣyantaḥ
Vocativebhaṅkṣyan bhaṅkṣyantau bhaṅkṣyantaḥ
Accusativebhaṅkṣyantam bhaṅkṣyantau bhaṅkṣyataḥ
Instrumentalbhaṅkṣyatā bhaṅkṣyadbhyām bhaṅkṣyadbhiḥ
Dativebhaṅkṣyate bhaṅkṣyadbhyām bhaṅkṣyadbhyaḥ
Ablativebhaṅkṣyataḥ bhaṅkṣyadbhyām bhaṅkṣyadbhyaḥ
Genitivebhaṅkṣyataḥ bhaṅkṣyatoḥ bhaṅkṣyatām
Locativebhaṅkṣyati bhaṅkṣyatoḥ bhaṅkṣyatsu

Compound bhaṅkṣyat -

Adverb -bhaṅkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria