Declension table of ?bhaṅkṣyantī

Deva

FeminineSingularDualPlural
Nominativebhaṅkṣyantī bhaṅkṣyantyau bhaṅkṣyantyaḥ
Vocativebhaṅkṣyanti bhaṅkṣyantyau bhaṅkṣyantyaḥ
Accusativebhaṅkṣyantīm bhaṅkṣyantyau bhaṅkṣyantīḥ
Instrumentalbhaṅkṣyantyā bhaṅkṣyantībhyām bhaṅkṣyantībhiḥ
Dativebhaṅkṣyantyai bhaṅkṣyantībhyām bhaṅkṣyantībhyaḥ
Ablativebhaṅkṣyantyāḥ bhaṅkṣyantībhyām bhaṅkṣyantībhyaḥ
Genitivebhaṅkṣyantyāḥ bhaṅkṣyantyoḥ bhaṅkṣyantīnām
Locativebhaṅkṣyantyām bhaṅkṣyantyoḥ bhaṅkṣyantīṣu

Compound bhaṅkṣyanti - bhaṅkṣyantī -

Adverb -bhaṅkṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria