Declension table of ?bhaṅgya

Deva

MasculineSingularDualPlural
Nominativebhaṅgyaḥ bhaṅgyau bhaṅgyāḥ
Vocativebhaṅgya bhaṅgyau bhaṅgyāḥ
Accusativebhaṅgyam bhaṅgyau bhaṅgyān
Instrumentalbhaṅgyena bhaṅgyābhyām bhaṅgyaiḥ bhaṅgyebhiḥ
Dativebhaṅgyāya bhaṅgyābhyām bhaṅgyebhyaḥ
Ablativebhaṅgyāt bhaṅgyābhyām bhaṅgyebhyaḥ
Genitivebhaṅgyasya bhaṅgyayoḥ bhaṅgyānām
Locativebhaṅgye bhaṅgyayoḥ bhaṅgyeṣu

Compound bhaṅgya -

Adverb -bhaṅgyam -bhaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria