Declension table of bhaṅgura

Deva

NeuterSingularDualPlural
Nominativebhaṅguram bhaṅgure bhaṅgurāṇi
Vocativebhaṅgura bhaṅgure bhaṅgurāṇi
Accusativebhaṅguram bhaṅgure bhaṅgurāṇi
Instrumentalbhaṅgureṇa bhaṅgurābhyām bhaṅguraiḥ
Dativebhaṅgurāya bhaṅgurābhyām bhaṅgurebhyaḥ
Ablativebhaṅgurāt bhaṅgurābhyām bhaṅgurebhyaḥ
Genitivebhaṅgurasya bhaṅgurayoḥ bhaṅgurāṇām
Locativebhaṅgure bhaṅgurayoḥ bhaṅgureṣu

Compound bhaṅgura -

Adverb -bhaṅguram -bhaṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria