Declension table of bhaṅgāsura

Deva

MasculineSingularDualPlural
Nominativebhaṅgāsuraḥ bhaṅgāsurau bhaṅgāsurāḥ
Vocativebhaṅgāsura bhaṅgāsurau bhaṅgāsurāḥ
Accusativebhaṅgāsuram bhaṅgāsurau bhaṅgāsurān
Instrumentalbhaṅgāsureṇa bhaṅgāsurābhyām bhaṅgāsuraiḥ bhaṅgāsurebhiḥ
Dativebhaṅgāsurāya bhaṅgāsurābhyām bhaṅgāsurebhyaḥ
Ablativebhaṅgāsurāt bhaṅgāsurābhyām bhaṅgāsurebhyaḥ
Genitivebhaṅgāsurasya bhaṅgāsurayoḥ bhaṅgāsurāṇām
Locativebhaṅgāsure bhaṅgāsurayoḥ bhaṅgāsureṣu

Compound bhaṅgāsura -

Adverb -bhaṅgāsuram -bhaṅgāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria