Declension table of bhaṅga

Deva

NeuterSingularDualPlural
Nominativebhaṅgam bhaṅge bhaṅgāni
Vocativebhaṅga bhaṅge bhaṅgāni
Accusativebhaṅgam bhaṅge bhaṅgāni
Instrumentalbhaṅgena bhaṅgābhyām bhaṅgaiḥ
Dativebhaṅgāya bhaṅgābhyām bhaṅgebhyaḥ
Ablativebhaṅgāt bhaṅgābhyām bhaṅgebhyaḥ
Genitivebhaṅgasya bhaṅgayoḥ bhaṅgānām
Locativebhaṅge bhaṅgayoḥ bhaṅgeṣu

Compound bhaṅga -

Adverb -bhaṅgam -bhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria