Declension table of bhadramandra

Deva

MasculineSingularDualPlural
Nominativebhadramandraḥ bhadramandrau bhadramandrāḥ
Vocativebhadramandra bhadramandrau bhadramandrāḥ
Accusativebhadramandram bhadramandrau bhadramandrān
Instrumentalbhadramandreṇa bhadramandrābhyām bhadramandraiḥ bhadramandrebhiḥ
Dativebhadramandrāya bhadramandrābhyām bhadramandrebhyaḥ
Ablativebhadramandrāt bhadramandrābhyām bhadramandrebhyaḥ
Genitivebhadramandrasya bhadramandrayoḥ bhadramandrāṇām
Locativebhadramandre bhadramandrayoḥ bhadramandreṣu

Compound bhadramandra -

Adverb -bhadramandram -bhadramandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria