सुबन्तावली ?भद्रमल्लिका

Roma

स्त्रीएकद्विबहु
प्रथमाभद्रमल्लिका भद्रमल्लिके भद्रमल्लिकाः
सम्बोधनम्भद्रमल्लिके भद्रमल्लिके भद्रमल्लिकाः
द्वितीयाभद्रमल्लिकाम् भद्रमल्लिके भद्रमल्लिकाः
तृतीयाभद्रमल्लिकया भद्रमल्लिकाभ्याम् भद्रमल्लिकाभिः
चतुर्थीभद्रमल्लिकायै भद्रमल्लिकाभ्याम् भद्रमल्लिकाभ्यः
पञ्चमीभद्रमल्लिकायाः भद्रमल्लिकाभ्याम् भद्रमल्लिकाभ्यः
षष्ठीभद्रमल्लिकायाः भद्रमल्लिकयोः भद्रमल्लिकानाम्
सप्तमीभद्रमल्लिकायाम् भद्रमल्लिकयोः भद्रमल्लिकासु

अव्यय ॰भद्रमल्लिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria