Declension table of bhadramṛga

Deva

MasculineSingularDualPlural
Nominativebhadramṛgaḥ bhadramṛgau bhadramṛgāḥ
Vocativebhadramṛga bhadramṛgau bhadramṛgāḥ
Accusativebhadramṛgam bhadramṛgau bhadramṛgān
Instrumentalbhadramṛgeṇa bhadramṛgābhyām bhadramṛgaiḥ bhadramṛgebhiḥ
Dativebhadramṛgāya bhadramṛgābhyām bhadramṛgebhyaḥ
Ablativebhadramṛgāt bhadramṛgābhyām bhadramṛgebhyaḥ
Genitivebhadramṛgasya bhadramṛgayoḥ bhadramṛgāṇām
Locativebhadramṛge bhadramṛgayoḥ bhadramṛgeṣu

Compound bhadramṛga -

Adverb -bhadramṛgam -bhadramṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria