सुबन्तावली ?भद्रकपिल

Roma

पुमान्एकद्विबहु
प्रथमाभद्रकपिलः भद्रकपिलौ भद्रकपिलाः
सम्बोधनम्भद्रकपिल भद्रकपिलौ भद्रकपिलाः
द्वितीयाभद्रकपिलम् भद्रकपिलौ भद्रकपिलान्
तृतीयाभद्रकपिलेन भद्रकपिलाभ्याम् भद्रकपिलैः भद्रकपिलेभिः
चतुर्थीभद्रकपिलाय भद्रकपिलाभ्याम् भद्रकपिलेभ्यः
पञ्चमीभद्रकपिलात् भद्रकपिलाभ्याम् भद्रकपिलेभ्यः
षष्ठीभद्रकपिलस्य भद्रकपिलयोः भद्रकपिलानाम्
सप्तमीभद्रकपिले भद्रकपिलयोः भद्रकपिलेषु

समास भद्रकपिल

अव्यय ॰भद्रकपिलम् ॰भद्रकपिलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria