सुबन्तावली ?भद्रकालीपूजायन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाभद्रकालीपूजायन्त्रम् भद्रकालीपूजायन्त्रे भद्रकालीपूजायन्त्राणि
सम्बोधनम्भद्रकालीपूजायन्त्र भद्रकालीपूजायन्त्रे भद्रकालीपूजायन्त्राणि
द्वितीयाभद्रकालीपूजायन्त्रम् भद्रकालीपूजायन्त्रे भद्रकालीपूजायन्त्राणि
तृतीयाभद्रकालीपूजायन्त्रेण भद्रकालीपूजायन्त्राभ्याम् भद्रकालीपूजायन्त्रैः
चतुर्थीभद्रकालीपूजायन्त्राय भद्रकालीपूजायन्त्राभ्याम् भद्रकालीपूजायन्त्रेभ्यः
पञ्चमीभद्रकालीपूजायन्त्रात् भद्रकालीपूजायन्त्राभ्याम् भद्रकालीपूजायन्त्रेभ्यः
षष्ठीभद्रकालीपूजायन्त्रस्य भद्रकालीपूजायन्त्रयोः भद्रकालीपूजायन्त्राणाम्
सप्तमीभद्रकालीपूजायन्त्रे भद्रकालीपूजायन्त्रयोः भद्रकालीपूजायन्त्रेषु

समास भद्रकालीपूजायन्त्र

अव्यय ॰भद्रकालीपूजायन्त्रम् ॰भद्रकालीपूजायन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria