सुबन्तावली ?भद्रजय

Roma

पुमान्एकद्विबहु
प्रथमाभद्रजयः भद्रजयौ भद्रजयाः
सम्बोधनम्भद्रजय भद्रजयौ भद्रजयाः
द्वितीयाभद्रजयम् भद्रजयौ भद्रजयान्
तृतीयाभद्रजयेन भद्रजयाभ्याम् भद्रजयैः भद्रजयेभिः
चतुर्थीभद्रजयाय भद्रजयाभ्याम् भद्रजयेभ्यः
पञ्चमीभद्रजयात् भद्रजयाभ्याम् भद्रजयेभ्यः
षष्ठीभद्रजयस्य भद्रजययोः भद्रजयानाम्
सप्तमीभद्रजये भद्रजययोः भद्रजयेषु

समास भद्रजय

अव्यय ॰भद्रजयम् ॰भद्रजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria