Declension table of bhadrāśva

Deva

MasculineSingularDualPlural
Nominativebhadrāśvaḥ bhadrāśvau bhadrāśvāḥ
Vocativebhadrāśva bhadrāśvau bhadrāśvāḥ
Accusativebhadrāśvam bhadrāśvau bhadrāśvān
Instrumentalbhadrāśvena bhadrāśvābhyām bhadrāśvaiḥ bhadrāśvebhiḥ
Dativebhadrāśvāya bhadrāśvābhyām bhadrāśvebhyaḥ
Ablativebhadrāśvāt bhadrāśvābhyām bhadrāśvebhyaḥ
Genitivebhadrāśvasya bhadrāśvayoḥ bhadrāśvānām
Locativebhadrāśve bhadrāśvayoḥ bhadrāśveṣu

Compound bhadrāśva -

Adverb -bhadrāśvam -bhadrāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria