Declension table of bhadrāsana

Deva

NeuterSingularDualPlural
Nominativebhadrāsanam bhadrāsane bhadrāsanāni
Vocativebhadrāsana bhadrāsane bhadrāsanāni
Accusativebhadrāsanam bhadrāsane bhadrāsanāni
Instrumentalbhadrāsanena bhadrāsanābhyām bhadrāsanaiḥ
Dativebhadrāsanāya bhadrāsanābhyām bhadrāsanebhyaḥ
Ablativebhadrāsanāt bhadrāsanābhyām bhadrāsanebhyaḥ
Genitivebhadrāsanasya bhadrāsanayoḥ bhadrāsanānām
Locativebhadrāsane bhadrāsanayoḥ bhadrāsaneṣu

Compound bhadrāsana -

Adverb -bhadrāsanam -bhadrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria