सुबन्तावली ?भदत्त

Roma

पुमान्एकद्विबहु
प्रथमाभदत्तः भदत्तौ भदत्ताः
सम्बोधनम्भदत्त भदत्तौ भदत्ताः
द्वितीयाभदत्तम् भदत्तौ भदत्तान्
तृतीयाभदत्तेन भदत्ताभ्याम् भदत्तैः भदत्तेभिः
चतुर्थीभदत्ताय भदत्ताभ्याम् भदत्तेभ्यः
पञ्चमीभदत्तात् भदत्ताभ्याम् भदत्तेभ्यः
षष्ठीभदत्तस्य भदत्तयोः भदत्तानाम्
सप्तमीभदत्ते भदत्तयोः भदत्तेषु

समास भदत्त

अव्यय ॰भदत्तम् ॰भदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria