सुबन्तावली ?भचक्रनाभि

Roma

स्त्रीएकद्विबहु
प्रथमाभचक्रनाभिः भचक्रनाभी भचक्रनाभयः
सम्बोधनम्भचक्रनाभे भचक्रनाभी भचक्रनाभयः
द्वितीयाभचक्रनाभिम् भचक्रनाभी भचक्रनाभीः
तृतीयाभचक्रनाभ्या भचक्रनाभिभ्याम् भचक्रनाभिभिः
चतुर्थीभचक्रनाभ्यै भचक्रनाभये भचक्रनाभिभ्याम् भचक्रनाभिभ्यः
पञ्चमीभचक्रनाभ्याः भचक्रनाभेः भचक्रनाभिभ्याम् भचक्रनाभिभ्यः
षष्ठीभचक्रनाभ्याः भचक्रनाभेः भचक्रनाभ्योः भचक्रनाभीनाम्
सप्तमीभचक्रनाभ्याम् भचक्रनाभौ भचक्रनाभ्योः भचक्रनाभिषु

समास भचक्रनाभि

अव्यय ॰भचक्रनाभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria