Declension table of ?bhāyitavat

Deva

MasculineSingularDualPlural
Nominativebhāyitavān bhāyitavantau bhāyitavantaḥ
Vocativebhāyitavan bhāyitavantau bhāyitavantaḥ
Accusativebhāyitavantam bhāyitavantau bhāyitavataḥ
Instrumentalbhāyitavatā bhāyitavadbhyām bhāyitavadbhiḥ
Dativebhāyitavate bhāyitavadbhyām bhāyitavadbhyaḥ
Ablativebhāyitavataḥ bhāyitavadbhyām bhāyitavadbhyaḥ
Genitivebhāyitavataḥ bhāyitavatoḥ bhāyitavatām
Locativebhāyitavati bhāyitavatoḥ bhāyitavatsu

Compound bhāyitavat -

Adverb -bhāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria