सुबन्तावली ?भाययिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभाययिष्यन्ती भाययिष्यन्त्यौ भाययिष्यन्त्यः
सम्बोधनम्भाययिष्यन्ति भाययिष्यन्त्यौ भाययिष्यन्त्यः
द्वितीयाभाययिष्यन्तीम् भाययिष्यन्त्यौ भाययिष्यन्तीः
तृतीयाभाययिष्यन्त्या भाययिष्यन्तीभ्याम् भाययिष्यन्तीभिः
चतुर्थीभाययिष्यन्त्यै भाययिष्यन्तीभ्याम् भाययिष्यन्तीभ्यः
पञ्चमीभाययिष्यन्त्याः भाययिष्यन्तीभ्याम् भाययिष्यन्तीभ्यः
षष्ठीभाययिष्यन्त्याः भाययिष्यन्त्योः भाययिष्यन्तीनाम्
सप्तमीभाययिष्यन्त्याम् भाययिष्यन्त्योः भाययिष्यन्तीषु

समास भाययिष्यन्ति भाययिष्यन्ती

अव्यय ॰भाययिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria