Declension table of ?bhāyamāna

Deva

MasculineSingularDualPlural
Nominativebhāyamānaḥ bhāyamānau bhāyamānāḥ
Vocativebhāyamāna bhāyamānau bhāyamānāḥ
Accusativebhāyamānam bhāyamānau bhāyamānān
Instrumentalbhāyamānena bhāyamānābhyām bhāyamānaiḥ bhāyamānebhiḥ
Dativebhāyamānāya bhāyamānābhyām bhāyamānebhyaḥ
Ablativebhāyamānāt bhāyamānābhyām bhāyamānebhyaḥ
Genitivebhāyamānasya bhāyamānayoḥ bhāyamānānām
Locativebhāyamāne bhāyamānayoḥ bhāyamāneṣu

Compound bhāyamāna -

Adverb -bhāyamānam -bhāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria