Declension table of ?bhāvyamānā

Deva

FeminineSingularDualPlural
Nominativebhāvyamānā bhāvyamāne bhāvyamānāḥ
Vocativebhāvyamāne bhāvyamāne bhāvyamānāḥ
Accusativebhāvyamānām bhāvyamāne bhāvyamānāḥ
Instrumentalbhāvyamānayā bhāvyamānābhyām bhāvyamānābhiḥ
Dativebhāvyamānāyai bhāvyamānābhyām bhāvyamānābhyaḥ
Ablativebhāvyamānāyāḥ bhāvyamānābhyām bhāvyamānābhyaḥ
Genitivebhāvyamānāyāḥ bhāvyamānayoḥ bhāvyamānānām
Locativebhāvyamānāyām bhāvyamānayoḥ bhāvyamānāsu

Adverb -bhāvyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria