Declension table of ?bhāvyamāna

Deva

NeuterSingularDualPlural
Nominativebhāvyamānam bhāvyamāne bhāvyamānāni
Vocativebhāvyamāna bhāvyamāne bhāvyamānāni
Accusativebhāvyamānam bhāvyamāne bhāvyamānāni
Instrumentalbhāvyamānena bhāvyamānābhyām bhāvyamānaiḥ
Dativebhāvyamānāya bhāvyamānābhyām bhāvyamānebhyaḥ
Ablativebhāvyamānāt bhāvyamānābhyām bhāvyamānebhyaḥ
Genitivebhāvyamānasya bhāvyamānayoḥ bhāvyamānānām
Locativebhāvyamāne bhāvyamānayoḥ bhāvyamāneṣu

Compound bhāvyamāna -

Adverb -bhāvyamānam -bhāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria