Declension table of bhāvya

Deva

NeuterSingularDualPlural
Nominativebhāvyam bhāvye bhāvyāni
Vocativebhāvya bhāvye bhāvyāni
Accusativebhāvyam bhāvye bhāvyāni
Instrumentalbhāvyena bhāvyābhyām bhāvyaiḥ
Dativebhāvyāya bhāvyābhyām bhāvyebhyaḥ
Ablativebhāvyāt bhāvyābhyām bhāvyebhyaḥ
Genitivebhāvyasya bhāvyayoḥ bhāvyānām
Locativebhāvye bhāvyayoḥ bhāvyeṣu

Compound bhāvya -

Adverb -bhāvyam -bhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria