Declension table of bhāvuka

Deva

NeuterSingularDualPlural
Nominativebhāvukam bhāvuke bhāvukāni
Vocativebhāvuka bhāvuke bhāvukāni
Accusativebhāvukam bhāvuke bhāvukāni
Instrumentalbhāvukena bhāvukābhyām bhāvukaiḥ
Dativebhāvukāya bhāvukābhyām bhāvukebhyaḥ
Ablativebhāvukāt bhāvukābhyām bhāvukebhyaḥ
Genitivebhāvukasya bhāvukayoḥ bhāvukānām
Locativebhāvuke bhāvukayoḥ bhāvukeṣu

Compound bhāvuka -

Adverb -bhāvukam -bhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria