Declension table of bhāvuka

Deva

MasculineSingularDualPlural
Nominativebhāvukaḥ bhāvukau bhāvukāḥ
Vocativebhāvuka bhāvukau bhāvukāḥ
Accusativebhāvukam bhāvukau bhāvukān
Instrumentalbhāvukena bhāvukābhyām bhāvukaiḥ bhāvukebhiḥ
Dativebhāvukāya bhāvukābhyām bhāvukebhyaḥ
Ablativebhāvukāt bhāvukābhyām bhāvukebhyaḥ
Genitivebhāvukasya bhāvukayoḥ bhāvukānām
Locativebhāvuke bhāvukayoḥ bhāvukeṣu

Compound bhāvuka -

Adverb -bhāvukam -bhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria