Declension table of bhāvitva

Deva

NeuterSingularDualPlural
Nominativebhāvitvam bhāvitve bhāvitvāni
Vocativebhāvitva bhāvitve bhāvitvāni
Accusativebhāvitvam bhāvitve bhāvitvāni
Instrumentalbhāvitvena bhāvitvābhyām bhāvitvaiḥ
Dativebhāvitvāya bhāvitvābhyām bhāvitvebhyaḥ
Ablativebhāvitvāt bhāvitvābhyām bhāvitvebhyaḥ
Genitivebhāvitvasya bhāvitvayoḥ bhāvitvānām
Locativebhāvitve bhāvitvayoḥ bhāvitveṣu

Compound bhāvitva -

Adverb -bhāvitvam -bhāvitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria