Declension table of ?bhāvitavatī

Deva

FeminineSingularDualPlural
Nominativebhāvitavatī bhāvitavatyau bhāvitavatyaḥ
Vocativebhāvitavati bhāvitavatyau bhāvitavatyaḥ
Accusativebhāvitavatīm bhāvitavatyau bhāvitavatīḥ
Instrumentalbhāvitavatyā bhāvitavatībhyām bhāvitavatībhiḥ
Dativebhāvitavatyai bhāvitavatībhyām bhāvitavatībhyaḥ
Ablativebhāvitavatyāḥ bhāvitavatībhyām bhāvitavatībhyaḥ
Genitivebhāvitavatyāḥ bhāvitavatyoḥ bhāvitavatīnām
Locativebhāvitavatyām bhāvitavatyoḥ bhāvitavatīṣu

Compound bhāvitavati - bhāvitavatī -

Adverb -bhāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria