Declension table of ?bhāvitavat

Deva

NeuterSingularDualPlural
Nominativebhāvitavat bhāvitavantī bhāvitavatī bhāvitavanti
Vocativebhāvitavat bhāvitavantī bhāvitavatī bhāvitavanti
Accusativebhāvitavat bhāvitavantī bhāvitavatī bhāvitavanti
Instrumentalbhāvitavatā bhāvitavadbhyām bhāvitavadbhiḥ
Dativebhāvitavate bhāvitavadbhyām bhāvitavadbhyaḥ
Ablativebhāvitavataḥ bhāvitavadbhyām bhāvitavadbhyaḥ
Genitivebhāvitavataḥ bhāvitavatoḥ bhāvitavatām
Locativebhāvitavati bhāvitavatoḥ bhāvitavatsu

Adverb -bhāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria