Declension table of bhāvita

Deva

MasculineSingularDualPlural
Nominativebhāvitaḥ bhāvitau bhāvitāḥ
Vocativebhāvita bhāvitau bhāvitāḥ
Accusativebhāvitam bhāvitau bhāvitān
Instrumentalbhāvitena bhāvitābhyām bhāvitaiḥ bhāvitebhiḥ
Dativebhāvitāya bhāvitābhyām bhāvitebhyaḥ
Ablativebhāvitāt bhāvitābhyām bhāvitebhyaḥ
Genitivebhāvitasya bhāvitayoḥ bhāvitānām
Locativebhāvite bhāvitayoḥ bhāviteṣu

Compound bhāvita -

Adverb -bhāvitam -bhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria