Declension table of bhāvaśakti

Deva

FeminineSingularDualPlural
Nominativebhāvaśaktiḥ bhāvaśaktī bhāvaśaktayaḥ
Vocativebhāvaśakte bhāvaśaktī bhāvaśaktayaḥ
Accusativebhāvaśaktim bhāvaśaktī bhāvaśaktīḥ
Instrumentalbhāvaśaktyā bhāvaśaktibhyām bhāvaśaktibhiḥ
Dativebhāvaśaktyai bhāvaśaktaye bhāvaśaktibhyām bhāvaśaktibhyaḥ
Ablativebhāvaśaktyāḥ bhāvaśakteḥ bhāvaśaktibhyām bhāvaśaktibhyaḥ
Genitivebhāvaśaktyāḥ bhāvaśakteḥ bhāvaśaktyoḥ bhāvaśaktīnām
Locativebhāvaśaktyām bhāvaśaktau bhāvaśaktyoḥ bhāvaśaktiṣu

Compound bhāvaśakti -

Adverb -bhāvaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria