Declension table of ?bhāvayitavyā

Deva

FeminineSingularDualPlural
Nominativebhāvayitavyā bhāvayitavye bhāvayitavyāḥ
Vocativebhāvayitavye bhāvayitavye bhāvayitavyāḥ
Accusativebhāvayitavyām bhāvayitavye bhāvayitavyāḥ
Instrumentalbhāvayitavyayā bhāvayitavyābhyām bhāvayitavyābhiḥ
Dativebhāvayitavyāyai bhāvayitavyābhyām bhāvayitavyābhyaḥ
Ablativebhāvayitavyāyāḥ bhāvayitavyābhyām bhāvayitavyābhyaḥ
Genitivebhāvayitavyāyāḥ bhāvayitavyayoḥ bhāvayitavyānām
Locativebhāvayitavyāyām bhāvayitavyayoḥ bhāvayitavyāsu

Adverb -bhāvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria