Declension table of bhāvayitṛ

Deva

NeuterSingularDualPlural
Nominativebhāvayitṛ bhāvayitṛṇī bhāvayitṝṇi
Vocativebhāvayitṛ bhāvayitṛṇī bhāvayitṝṇi
Accusativebhāvayitṛ bhāvayitṛṇī bhāvayitṝṇi
Instrumentalbhāvayitṛṇā bhāvayitṛbhyām bhāvayitṛbhiḥ
Dativebhāvayitṛṇe bhāvayitṛbhyām bhāvayitṛbhyaḥ
Ablativebhāvayitṛṇaḥ bhāvayitṛbhyām bhāvayitṛbhyaḥ
Genitivebhāvayitṛṇaḥ bhāvayitṛṇoḥ bhāvayitṝṇām
Locativebhāvayitṛṇi bhāvayitṛṇoḥ bhāvayitṛṣu

Compound bhāvayitṛ -

Adverb -bhāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria