सुबन्तावली ?भावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभावयिष्यन्ती भावयिष्यन्त्यौ भावयिष्यन्त्यः
सम्बोधनम्भावयिष्यन्ति भावयिष्यन्त्यौ भावयिष्यन्त्यः
द्वितीयाभावयिष्यन्तीम् भावयिष्यन्त्यौ भावयिष्यन्तीः
तृतीयाभावयिष्यन्त्या भावयिष्यन्तीभ्याम् भावयिष्यन्तीभिः
चतुर्थीभावयिष्यन्त्यै भावयिष्यन्तीभ्याम् भावयिष्यन्तीभ्यः
पञ्चमीभावयिष्यन्त्याः भावयिष्यन्तीभ्याम् भावयिष्यन्तीभ्यः
षष्ठीभावयिष्यन्त्याः भावयिष्यन्त्योः भावयिष्यन्तीनाम्
सप्तमीभावयिष्यन्त्याम् भावयिष्यन्त्योः भावयिष्यन्तीषु

समास भावयिष्यन्ति भावयिष्यन्ती

अव्यय ॰भावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria