Declension table of ?bhāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhāvayiṣyantī bhāvayiṣyantyau bhāvayiṣyantyaḥ
Vocativebhāvayiṣyanti bhāvayiṣyantyau bhāvayiṣyantyaḥ
Accusativebhāvayiṣyantīm bhāvayiṣyantyau bhāvayiṣyantīḥ
Instrumentalbhāvayiṣyantyā bhāvayiṣyantībhyām bhāvayiṣyantībhiḥ
Dativebhāvayiṣyantyai bhāvayiṣyantībhyām bhāvayiṣyantībhyaḥ
Ablativebhāvayiṣyantyāḥ bhāvayiṣyantībhyām bhāvayiṣyantībhyaḥ
Genitivebhāvayiṣyantyāḥ bhāvayiṣyantyoḥ bhāvayiṣyantīnām
Locativebhāvayiṣyantyām bhāvayiṣyantyoḥ bhāvayiṣyantīṣu

Compound bhāvayiṣyanti - bhāvayiṣyantī -

Adverb -bhāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria