सुबन्तावली भावयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभावयत् भावयन्ती भावयती भावयन्ति
सम्बोधनम्भावयत् भावयन्ती भावयती भावयन्ति
द्वितीयाभावयत् भावयन्ती भावयती भावयन्ति
तृतीयाभावयता भावयद्भ्याम् भावयद्भिः
चतुर्थीभावयते भावयद्भ्याम् भावयद्भ्यः
पञ्चमीभावयतः भावयद्भ्याम् भावयद्भ्यः
षष्ठीभावयतः भावयतोः भावयताम्
सप्तमीभावयति भावयतोः भावयत्सु

अव्यय ॰भावयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria