Declension table of bhāvayat

Deva

MasculineSingularDualPlural
Nominativebhāvayan bhāvayantau bhāvayantaḥ
Vocativebhāvayan bhāvayantau bhāvayantaḥ
Accusativebhāvayantam bhāvayantau bhāvayataḥ
Instrumentalbhāvayatā bhāvayadbhyām bhāvayadbhiḥ
Dativebhāvayate bhāvayadbhyām bhāvayadbhyaḥ
Ablativebhāvayataḥ bhāvayadbhyām bhāvayadbhyaḥ
Genitivebhāvayataḥ bhāvayatoḥ bhāvayatām
Locativebhāvayati bhāvayatoḥ bhāvayatsu

Compound bhāvayat -

Adverb -bhāvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria