Declension table of ?bhāvayantī

Deva

FeminineSingularDualPlural
Nominativebhāvayantī bhāvayantyau bhāvayantyaḥ
Vocativebhāvayanti bhāvayantyau bhāvayantyaḥ
Accusativebhāvayantīm bhāvayantyau bhāvayantīḥ
Instrumentalbhāvayantyā bhāvayantībhyām bhāvayantībhiḥ
Dativebhāvayantyai bhāvayantībhyām bhāvayantībhyaḥ
Ablativebhāvayantyāḥ bhāvayantībhyām bhāvayantībhyaḥ
Genitivebhāvayantyāḥ bhāvayantyoḥ bhāvayantīnām
Locativebhāvayantyām bhāvayantyoḥ bhāvayantīṣu

Compound bhāvayanti - bhāvayantī -

Adverb -bhāvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria