Declension table of ?bhāvayamāna

Deva

NeuterSingularDualPlural
Nominativebhāvayamānam bhāvayamāne bhāvayamānāni
Vocativebhāvayamāna bhāvayamāne bhāvayamānāni
Accusativebhāvayamānam bhāvayamāne bhāvayamānāni
Instrumentalbhāvayamānena bhāvayamānābhyām bhāvayamānaiḥ
Dativebhāvayamānāya bhāvayamānābhyām bhāvayamānebhyaḥ
Ablativebhāvayamānāt bhāvayamānābhyām bhāvayamānebhyaḥ
Genitivebhāvayamānasya bhāvayamānayoḥ bhāvayamānānām
Locativebhāvayamāne bhāvayamānayoḥ bhāvayamāneṣu

Compound bhāvayamāna -

Adverb -bhāvayamānam -bhāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria