सुबन्तावली ?भावयमान

Roma

पुमान्एकद्विबहु
प्रथमाभावयमानः भावयमानौ भावयमानाः
सम्बोधनम्भावयमान भावयमानौ भावयमानाः
द्वितीयाभावयमानम् भावयमानौ भावयमानान्
तृतीयाभावयमानेन भावयमानाभ्याम् भावयमानैः भावयमानेभिः
चतुर्थीभावयमानाय भावयमानाभ्याम् भावयमानेभ्यः
पञ्चमीभावयमानात् भावयमानाभ्याम् भावयमानेभ्यः
षष्ठीभावयमानस्य भावयमानयोः भावयमानानाम्
सप्तमीभावयमाने भावयमानयोः भावयमानेषु

समास भावयमान

अव्यय ॰भावयमानम् ॰भावयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria