Declension table of bhāvasādhana

Deva

NeuterSingularDualPlural
Nominativebhāvasādhanam bhāvasādhane bhāvasādhanāni
Vocativebhāvasādhana bhāvasādhane bhāvasādhanāni
Accusativebhāvasādhanam bhāvasādhane bhāvasādhanāni
Instrumentalbhāvasādhanena bhāvasādhanābhyām bhāvasādhanaiḥ
Dativebhāvasādhanāya bhāvasādhanābhyām bhāvasādhanebhyaḥ
Ablativebhāvasādhanāt bhāvasādhanābhyām bhāvasādhanebhyaḥ
Genitivebhāvasādhanasya bhāvasādhanayoḥ bhāvasādhanānām
Locativebhāvasādhane bhāvasādhanayoḥ bhāvasādhaneṣu

Compound bhāvasādhana -

Adverb -bhāvasādhanam -bhāvasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria