Declension table of bhāvaprakāśa

Deva

MasculineSingularDualPlural
Nominativebhāvaprakāśaḥ bhāvaprakāśau bhāvaprakāśāḥ
Vocativebhāvaprakāśa bhāvaprakāśau bhāvaprakāśāḥ
Accusativebhāvaprakāśam bhāvaprakāśau bhāvaprakāśān
Instrumentalbhāvaprakāśena bhāvaprakāśābhyām bhāvaprakāśaiḥ bhāvaprakāśebhiḥ
Dativebhāvaprakāśāya bhāvaprakāśābhyām bhāvaprakāśebhyaḥ
Ablativebhāvaprakāśāt bhāvaprakāśābhyām bhāvaprakāśebhyaḥ
Genitivebhāvaprakāśasya bhāvaprakāśayoḥ bhāvaprakāśānām
Locativebhāvaprakāśe bhāvaprakāśayoḥ bhāvaprakāśeṣu

Compound bhāvaprakāśa -

Adverb -bhāvaprakāśam -bhāvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria