Declension table of bhāvanāviveka

Deva

MasculineSingularDualPlural
Nominativebhāvanāvivekaḥ bhāvanāvivekau bhāvanāvivekāḥ
Vocativebhāvanāviveka bhāvanāvivekau bhāvanāvivekāḥ
Accusativebhāvanāvivekam bhāvanāvivekau bhāvanāvivekān
Instrumentalbhāvanāvivekena bhāvanāvivekābhyām bhāvanāvivekaiḥ bhāvanāvivekebhiḥ
Dativebhāvanāvivekāya bhāvanāvivekābhyām bhāvanāvivekebhyaḥ
Ablativebhāvanāvivekāt bhāvanāvivekābhyām bhāvanāvivekebhyaḥ
Genitivebhāvanāvivekasya bhāvanāvivekayoḥ bhāvanāvivekānām
Locativebhāvanāviveke bhāvanāvivekayoḥ bhāvanāvivekeṣu

Compound bhāvanāviveka -

Adverb -bhāvanāvivekam -bhāvanāvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria