Declension table of bhāvanātva

Deva

NeuterSingularDualPlural
Nominativebhāvanātvam bhāvanātve bhāvanātvāni
Vocativebhāvanātva bhāvanātve bhāvanātvāni
Accusativebhāvanātvam bhāvanātve bhāvanātvāni
Instrumentalbhāvanātvena bhāvanātvābhyām bhāvanātvaiḥ
Dativebhāvanātvāya bhāvanātvābhyām bhāvanātvebhyaḥ
Ablativebhāvanātvāt bhāvanātvābhyām bhāvanātvebhyaḥ
Genitivebhāvanātvasya bhāvanātvayoḥ bhāvanātvānām
Locativebhāvanātve bhāvanātvayoḥ bhāvanātveṣu

Compound bhāvanātva -

Adverb -bhāvanātvam -bhāvanātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria