सुबन्तावली ?भावनापुरुषोत्तमनाटक

Roma

नपुंसकम्एकद्विबहु
प्रथमाभावनापुरुषोत्तमनाटकम् भावनापुरुषोत्तमनाटके भावनापुरुषोत्तमनाटकानि
सम्बोधनम्भावनापुरुषोत्तमनाटक भावनापुरुषोत्तमनाटके भावनापुरुषोत्तमनाटकानि
द्वितीयाभावनापुरुषोत्तमनाटकम् भावनापुरुषोत्तमनाटके भावनापुरुषोत्तमनाटकानि
तृतीयाभावनापुरुषोत्तमनाटकेन भावनापुरुषोत्तमनाटकाभ्याम् भावनापुरुषोत्तमनाटकैः
चतुर्थीभावनापुरुषोत्तमनाटकाय भावनापुरुषोत्तमनाटकाभ्याम् भावनापुरुषोत्तमनाटकेभ्यः
पञ्चमीभावनापुरुषोत्तमनाटकात् भावनापुरुषोत्तमनाटकाभ्याम् भावनापुरुषोत्तमनाटकेभ्यः
षष्ठीभावनापुरुषोत्तमनाटकस्य भावनापुरुषोत्तमनाटकयोः भावनापुरुषोत्तमनाटकानाम्
सप्तमीभावनापुरुषोत्तमनाटके भावनापुरुषोत्तमनाटकयोः भावनापुरुषोत्तमनाटकेषु

समास भावनापुरुषोत्तमनाटक

अव्यय ॰भावनापुरुषोत्तमनाटकम् ॰भावनापुरुषोत्तमनाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria