Declension table of bhāvanāmaya

Deva

NeuterSingularDualPlural
Nominativebhāvanāmayam bhāvanāmaye bhāvanāmayāni
Vocativebhāvanāmaya bhāvanāmaye bhāvanāmayāni
Accusativebhāvanāmayam bhāvanāmaye bhāvanāmayāni
Instrumentalbhāvanāmayena bhāvanāmayābhyām bhāvanāmayaiḥ
Dativebhāvanāmayāya bhāvanāmayābhyām bhāvanāmayebhyaḥ
Ablativebhāvanāmayāt bhāvanāmayābhyām bhāvanāmayebhyaḥ
Genitivebhāvanāmayasya bhāvanāmayayoḥ bhāvanāmayānām
Locativebhāvanāmaye bhāvanāmayayoḥ bhāvanāmayeṣu

Compound bhāvanāmaya -

Adverb -bhāvanāmayam -bhāvanāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria