सुबन्तावली ?भावमधुर

Roma

नपुंसकम्एकद्विबहु
प्रथमाभावमधुरम् भावमधुरे भावमधुराणि
सम्बोधनम्भावमधुर भावमधुरे भावमधुराणि
द्वितीयाभावमधुरम् भावमधुरे भावमधुराणि
तृतीयाभावमधुरेण भावमधुराभ्याम् भावमधुरैः
चतुर्थीभावमधुराय भावमधुराभ्याम् भावमधुरेभ्यः
पञ्चमीभावमधुरात् भावमधुराभ्याम् भावमधुरेभ्यः
षष्ठीभावमधुरस्य भावमधुरयोः भावमधुराणाम्
सप्तमीभावमधुरे भावमधुरयोः भावमधुरेषु

समास भावमधुर

अव्यय ॰भावमधुरम् ॰भावमधुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria