Declension table of bhāvalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhāvalakṣaṇam bhāvalakṣaṇe bhāvalakṣaṇāni
Vocativebhāvalakṣaṇa bhāvalakṣaṇe bhāvalakṣaṇāni
Accusativebhāvalakṣaṇam bhāvalakṣaṇe bhāvalakṣaṇāni
Instrumentalbhāvalakṣaṇena bhāvalakṣaṇābhyām bhāvalakṣaṇaiḥ
Dativebhāvalakṣaṇāya bhāvalakṣaṇābhyām bhāvalakṣaṇebhyaḥ
Ablativebhāvalakṣaṇāt bhāvalakṣaṇābhyām bhāvalakṣaṇebhyaḥ
Genitivebhāvalakṣaṇasya bhāvalakṣaṇayoḥ bhāvalakṣaṇānām
Locativebhāvalakṣaṇe bhāvalakṣaṇayoḥ bhāvalakṣaṇeṣu

Compound bhāvalakṣaṇa -

Adverb -bhāvalakṣaṇam -bhāvalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria