सुबन्तावली ?भावकल्प

Roma

पुमान्एकद्विबहु
प्रथमाभावकल्पः भावकल्पौ भावकल्पाः
सम्बोधनम्भावकल्प भावकल्पौ भावकल्पाः
द्वितीयाभावकल्पम् भावकल्पौ भावकल्पान्
तृतीयाभावकल्पेन भावकल्पाभ्याम् भावकल्पैः भावकल्पेभिः
चतुर्थीभावकल्पाय भावकल्पाभ्याम् भावकल्पेभ्यः
पञ्चमीभावकल्पात् भावकल्पाभ्याम् भावकल्पेभ्यः
षष्ठीभावकल्पस्य भावकल्पयोः भावकल्पानाम्
सप्तमीभावकल्पे भावकल्पयोः भावकल्पेषु

समास भावकल्प

अव्यय ॰भावकल्पम् ॰भावकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria